Declension table of udgata

Deva

MasculineSingularDualPlural
Nominativeudgataḥ udgatau udgatāḥ
Vocativeudgata udgatau udgatāḥ
Accusativeudgatam udgatau udgatān
Instrumentaludgatena udgatābhyām udgataiḥ udgatebhiḥ
Dativeudgatāya udgatābhyām udgatebhyaḥ
Ablativeudgatāt udgatābhyām udgatebhyaḥ
Genitiveudgatasya udgatayoḥ udgatānām
Locativeudgate udgatayoḥ udgateṣu

Compound udgata -

Adverb -udgatam -udgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria