Declension table of udgama

Deva

MasculineSingularDualPlural
Nominativeudgamaḥ udgamau udgamāḥ
Vocativeudgama udgamau udgamāḥ
Accusativeudgamam udgamau udgamān
Instrumentaludgamena udgamābhyām udgamaiḥ udgamebhiḥ
Dativeudgamāya udgamābhyām udgamebhyaḥ
Ablativeudgamāt udgamābhyām udgamebhyaḥ
Genitiveudgamasya udgamayoḥ udgamānām
Locativeudgame udgamayoḥ udgameṣu

Compound udgama -

Adverb -udgamam -udgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria