Declension table of uddyotana

Deva

NeuterSingularDualPlural
Nominativeuddyotanam uddyotane uddyotanāni
Vocativeuddyotana uddyotane uddyotanāni
Accusativeuddyotanam uddyotane uddyotanāni
Instrumentaluddyotanena uddyotanābhyām uddyotanaiḥ
Dativeuddyotanāya uddyotanābhyām uddyotanebhyaḥ
Ablativeuddyotanāt uddyotanābhyām uddyotanebhyaḥ
Genitiveuddyotanasya uddyotanayoḥ uddyotanānām
Locativeuddyotane uddyotanayoḥ uddyotaneṣu

Compound uddyotana -

Adverb -uddyotanam -uddyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria