Declension table of uddyotana

Deva

MasculineSingularDualPlural
Nominativeuddyotanaḥ uddyotanau uddyotanāḥ
Vocativeuddyotana uddyotanau uddyotanāḥ
Accusativeuddyotanam uddyotanau uddyotanān
Instrumentaluddyotanena uddyotanābhyām uddyotanaiḥ uddyotanebhiḥ
Dativeuddyotanāya uddyotanābhyām uddyotanebhyaḥ
Ablativeuddyotanāt uddyotanābhyām uddyotanebhyaḥ
Genitiveuddyotanasya uddyotanayoḥ uddyotanānām
Locativeuddyotane uddyotanayoḥ uddyotaneṣu

Compound uddyotana -

Adverb -uddyotanam -uddyotanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria