Declension table of uddiṣṭa

Deva

NeuterSingularDualPlural
Nominativeuddiṣṭam uddiṣṭe uddiṣṭāni
Vocativeuddiṣṭa uddiṣṭe uddiṣṭāni
Accusativeuddiṣṭam uddiṣṭe uddiṣṭāni
Instrumentaluddiṣṭena uddiṣṭābhyām uddiṣṭaiḥ
Dativeuddiṣṭāya uddiṣṭābhyām uddiṣṭebhyaḥ
Ablativeuddiṣṭāt uddiṣṭābhyām uddiṣṭebhyaḥ
Genitiveuddiṣṭasya uddiṣṭayoḥ uddiṣṭānām
Locativeuddiṣṭe uddiṣṭayoḥ uddiṣṭeṣu

Compound uddiṣṭa -

Adverb -uddiṣṭam -uddiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria