Declension table of uddhvaṃsa

Deva

MasculineSingularDualPlural
Nominativeuddhvaṃsaḥ uddhvaṃsau uddhvaṃsāḥ
Vocativeuddhvaṃsa uddhvaṃsau uddhvaṃsāḥ
Accusativeuddhvaṃsam uddhvaṃsau uddhvaṃsān
Instrumentaluddhvaṃsena uddhvaṃsābhyām uddhvaṃsaiḥ uddhvaṃsebhiḥ
Dativeuddhvaṃsāya uddhvaṃsābhyām uddhvaṃsebhyaḥ
Ablativeuddhvaṃsāt uddhvaṃsābhyām uddhvaṃsebhyaḥ
Genitiveuddhvaṃsasya uddhvaṃsayoḥ uddhvaṃsānām
Locativeuddhvaṃse uddhvaṃsayoḥ uddhvaṃseṣu

Compound uddhvaṃsa -

Adverb -uddhvaṃsam -uddhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria