Declension table of uddhūta

Deva

MasculineSingularDualPlural
Nominativeuddhūtaḥ uddhūtau uddhūtāḥ
Vocativeuddhūta uddhūtau uddhūtāḥ
Accusativeuddhūtam uddhūtau uddhūtān
Instrumentaluddhūtena uddhūtābhyām uddhūtaiḥ uddhūtebhiḥ
Dativeuddhūtāya uddhūtābhyām uddhūtebhyaḥ
Ablativeuddhūtāt uddhūtābhyām uddhūtebhyaḥ
Genitiveuddhūtasya uddhūtayoḥ uddhūtānām
Locativeuddhūte uddhūtayoḥ uddhūteṣu

Compound uddhūta -

Adverb -uddhūtam -uddhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria