Declension table of uddhaya

Deva

NeuterSingularDualPlural
Nominativeuddhayam uddhaye uddhayāni
Vocativeuddhaya uddhaye uddhayāni
Accusativeuddhayam uddhaye uddhayāni
Instrumentaluddhayena uddhayābhyām uddhayaiḥ
Dativeuddhayāya uddhayābhyām uddhayebhyaḥ
Ablativeuddhayāt uddhayābhyām uddhayebhyaḥ
Genitiveuddhayasya uddhayayoḥ uddhayānām
Locativeuddhaye uddhayayoḥ uddhayeṣu

Compound uddhaya -

Adverb -uddhayam -uddhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria