Declension table of uddhavagītā

Deva

FeminineSingularDualPlural
Nominativeuddhavagītā uddhavagīte uddhavagītāḥ
Vocativeuddhavagīte uddhavagīte uddhavagītāḥ
Accusativeuddhavagītām uddhavagīte uddhavagītāḥ
Instrumentaluddhavagītayā uddhavagītābhyām uddhavagītābhiḥ
Dativeuddhavagītāyai uddhavagītābhyām uddhavagītābhyaḥ
Ablativeuddhavagītāyāḥ uddhavagītābhyām uddhavagītābhyaḥ
Genitiveuddhavagītāyāḥ uddhavagītayoḥ uddhavagītānām
Locativeuddhavagītāyām uddhavagītayoḥ uddhavagītāsu

Adverb -uddhavagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria