Declension table of uddhama

Deva

NeuterSingularDualPlural
Nominativeuddhamam uddhame uddhamāni
Vocativeuddhama uddhame uddhamāni
Accusativeuddhamam uddhame uddhamāni
Instrumentaluddhamena uddhamābhyām uddhamaiḥ
Dativeuddhamāya uddhamābhyām uddhamebhyaḥ
Ablativeuddhamāt uddhamābhyām uddhamebhyaḥ
Genitiveuddhamasya uddhamayoḥ uddhamānām
Locativeuddhame uddhamayoḥ uddhameṣu

Compound uddhama -

Adverb -uddhamam -uddhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria