Declension table of uddhṛta

Deva

MasculineSingularDualPlural
Nominativeuddhṛtaḥ uddhṛtau uddhṛtāḥ
Vocativeuddhṛta uddhṛtau uddhṛtāḥ
Accusativeuddhṛtam uddhṛtau uddhṛtān
Instrumentaluddhṛtena uddhṛtābhyām uddhṛtaiḥ uddhṛtebhiḥ
Dativeuddhṛtāya uddhṛtābhyām uddhṛtebhyaḥ
Ablativeuddhṛtāt uddhṛtābhyām uddhṛtebhyaḥ
Genitiveuddhṛtasya uddhṛtayoḥ uddhṛtānām
Locativeuddhṛte uddhṛtayoḥ uddhṛteṣu

Compound uddhṛta -

Adverb -uddhṛtam -uddhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria