Declension table of uddānta

Deva

NeuterSingularDualPlural
Nominativeuddāntam uddānte uddāntāni
Vocativeuddānta uddānte uddāntāni
Accusativeuddāntam uddānte uddāntāni
Instrumentaluddāntena uddāntābhyām uddāntaiḥ
Dativeuddāntāya uddāntābhyām uddāntebhyaḥ
Ablativeuddāntāt uddāntābhyām uddāntebhyaḥ
Genitiveuddāntasya uddāntayoḥ uddāntānām
Locativeuddānte uddāntayoḥ uddānteṣu

Compound uddānta -

Adverb -uddāntam -uddāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria