Declension table of uddāma

Deva

NeuterSingularDualPlural
Nominativeuddāmam uddāme uddāmāni
Vocativeuddāma uddāme uddāmāni
Accusativeuddāmam uddāme uddāmāni
Instrumentaluddāmena uddāmābhyām uddāmaiḥ
Dativeuddāmāya uddāmābhyām uddāmebhyaḥ
Ablativeuddāmāt uddāmābhyām uddāmebhyaḥ
Genitiveuddāmasya uddāmayoḥ uddāmānām
Locativeuddāme uddāmayoḥ uddāmeṣu

Compound uddāma -

Adverb -uddāmam -uddāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria