Declension table of uddāma

Deva

MasculineSingularDualPlural
Nominativeuddāmaḥ uddāmau uddāmāḥ
Vocativeuddāma uddāmau uddāmāḥ
Accusativeuddāmam uddāmau uddāmān
Instrumentaluddāmena uddāmābhyām uddāmaiḥ uddāmebhiḥ
Dativeuddāmāya uddāmābhyām uddāmebhyaḥ
Ablativeuddāmāt uddāmābhyām uddāmebhyaḥ
Genitiveuddāmasya uddāmayoḥ uddāmānām
Locativeuddāme uddāmayoḥ uddāmeṣu

Compound uddāma -

Adverb -uddāmam -uddāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria