Declension table of uddaṇḍa

Deva

NeuterSingularDualPlural
Nominativeuddaṇḍam uddaṇḍe uddaṇḍāni
Vocativeuddaṇḍa uddaṇḍe uddaṇḍāni
Accusativeuddaṇḍam uddaṇḍe uddaṇḍāni
Instrumentaluddaṇḍena uddaṇḍābhyām uddaṇḍaiḥ
Dativeuddaṇḍāya uddaṇḍābhyām uddaṇḍebhyaḥ
Ablativeuddaṇḍāt uddaṇḍābhyām uddaṇḍebhyaḥ
Genitiveuddaṇḍasya uddaṇḍayoḥ uddaṇḍānām
Locativeuddaṇḍe uddaṇḍayoḥ uddaṇḍeṣu

Compound uddaṇḍa -

Adverb -uddaṇḍam -uddaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria