Declension table of udbhūta

Deva

NeuterSingularDualPlural
Nominativeudbhūtam udbhūte udbhūtāni
Vocativeudbhūta udbhūte udbhūtāni
Accusativeudbhūtam udbhūte udbhūtāni
Instrumentaludbhūtena udbhūtābhyām udbhūtaiḥ
Dativeudbhūtāya udbhūtābhyām udbhūtebhyaḥ
Ablativeudbhūtāt udbhūtābhyām udbhūtebhyaḥ
Genitiveudbhūtasya udbhūtayoḥ udbhūtānām
Locativeudbhūte udbhūtayoḥ udbhūteṣu

Compound udbhūta -

Adverb -udbhūtam -udbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria