Declension table of udbhūta

Deva

MasculineSingularDualPlural
Nominativeudbhūtaḥ udbhūtau udbhūtāḥ
Vocativeudbhūta udbhūtau udbhūtāḥ
Accusativeudbhūtam udbhūtau udbhūtān
Instrumentaludbhūtena udbhūtābhyām udbhūtaiḥ udbhūtebhiḥ
Dativeudbhūtāya udbhūtābhyām udbhūtebhyaḥ
Ablativeudbhūtāt udbhūtābhyām udbhūtebhyaḥ
Genitiveudbhūtasya udbhūtayoḥ udbhūtānām
Locativeudbhūte udbhūtayoḥ udbhūteṣu

Compound udbhūta -

Adverb -udbhūtam -udbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria