Declension table of udbhuja

Deva

NeuterSingularDualPlural
Nominativeudbhujam udbhuje udbhujāni
Vocativeudbhuja udbhuje udbhujāni
Accusativeudbhujam udbhuje udbhujāni
Instrumentaludbhujena udbhujābhyām udbhujaiḥ
Dativeudbhujāya udbhujābhyām udbhujebhyaḥ
Ablativeudbhujāt udbhujābhyām udbhujebhyaḥ
Genitiveudbhujasya udbhujayoḥ udbhujānām
Locativeudbhuje udbhujayoḥ udbhujeṣu

Compound udbhuja -

Adverb -udbhujam -udbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria