Declension table of udbhinna

Deva

MasculineSingularDualPlural
Nominativeudbhinnaḥ udbhinnau udbhinnāḥ
Vocativeudbhinna udbhinnau udbhinnāḥ
Accusativeudbhinnam udbhinnau udbhinnān
Instrumentaludbhinnena udbhinnābhyām udbhinnaiḥ udbhinnebhiḥ
Dativeudbhinnāya udbhinnābhyām udbhinnebhyaḥ
Ablativeudbhinnāt udbhinnābhyām udbhinnebhyaḥ
Genitiveudbhinnasya udbhinnayoḥ udbhinnānām
Locativeudbhinne udbhinnayoḥ udbhinneṣu

Compound udbhinna -

Adverb -udbhinnam -udbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria