Declension table of udbheda

Deva

MasculineSingularDualPlural
Nominativeudbhedaḥ udbhedau udbhedāḥ
Vocativeudbheda udbhedau udbhedāḥ
Accusativeudbhedam udbhedau udbhedān
Instrumentaludbhedena udbhedābhyām udbhedaiḥ
Dativeudbhedāya udbhedābhyām udbhedebhyaḥ
Ablativeudbhedāt udbhedābhyām udbhedebhyaḥ
Genitiveudbhedasya udbhedayoḥ udbhedānām
Locativeudbhede udbhedayoḥ udbhedeṣu

Compound udbheda -

Adverb -udbhedam -udbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria