Declension table of udbhavatva

Deva

NeuterSingularDualPlural
Nominativeudbhavatvam udbhavatve udbhavatvāni
Vocativeudbhavatva udbhavatve udbhavatvāni
Accusativeudbhavatvam udbhavatve udbhavatvāni
Instrumentaludbhavatvena udbhavatvābhyām udbhavatvaiḥ
Dativeudbhavatvāya udbhavatvābhyām udbhavatvebhyaḥ
Ablativeudbhavatvāt udbhavatvābhyām udbhavatvebhyaḥ
Genitiveudbhavatvasya udbhavatvayoḥ udbhavatvānām
Locativeudbhavatve udbhavatvayoḥ udbhavatveṣu

Compound udbhavatva -

Adverb -udbhavatvam -udbhavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria