Declension table of udbhāva

Deva

MasculineSingularDualPlural
Nominativeudbhāvaḥ udbhāvau udbhāvāḥ
Vocativeudbhāva udbhāvau udbhāvāḥ
Accusativeudbhāvam udbhāvau udbhāvān
Instrumentaludbhāvena udbhāvābhyām udbhāvaiḥ udbhāvebhiḥ
Dativeudbhāvāya udbhāvābhyām udbhāvebhyaḥ
Ablativeudbhāvāt udbhāvābhyām udbhāvebhyaḥ
Genitiveudbhāvasya udbhāvayoḥ udbhāvānām
Locativeudbhāve udbhāvayoḥ udbhāveṣu

Compound udbhāva -

Adverb -udbhāvam -udbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria