Declension table of udbhāsita

Deva

MasculineSingularDualPlural
Nominativeudbhāsitaḥ udbhāsitau udbhāsitāḥ
Vocativeudbhāsita udbhāsitau udbhāsitāḥ
Accusativeudbhāsitam udbhāsitau udbhāsitān
Instrumentaludbhāsitena udbhāsitābhyām udbhāsitaiḥ udbhāsitebhiḥ
Dativeudbhāsitāya udbhāsitābhyām udbhāsitebhyaḥ
Ablativeudbhāsitāt udbhāsitābhyām udbhāsitebhyaḥ
Genitiveudbhāsitasya udbhāsitayoḥ udbhāsitānām
Locativeudbhāsite udbhāsitayoḥ udbhāsiteṣu

Compound udbhāsita -

Adverb -udbhāsitam -udbhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria