Declension table of udbhāsa

Deva

MasculineSingularDualPlural
Nominativeudbhāsaḥ udbhāsau udbhāsāḥ
Vocativeudbhāsa udbhāsau udbhāsāḥ
Accusativeudbhāsam udbhāsau udbhāsān
Instrumentaludbhāsena udbhāsābhyām udbhāsaiḥ udbhāsebhiḥ
Dativeudbhāsāya udbhāsābhyām udbhāsebhyaḥ
Ablativeudbhāsāt udbhāsābhyām udbhāsebhyaḥ
Genitiveudbhāsasya udbhāsayoḥ udbhāsānām
Locativeudbhāse udbhāsayoḥ udbhāseṣu

Compound udbhāsa -

Adverb -udbhāsam -udbhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria