Declension table of udbāhuka

Deva

MasculineSingularDualPlural
Nominativeudbāhukaḥ udbāhukau udbāhukāḥ
Vocativeudbāhuka udbāhukau udbāhukāḥ
Accusativeudbāhukam udbāhukau udbāhukān
Instrumentaludbāhukena udbāhukābhyām udbāhukaiḥ udbāhukebhiḥ
Dativeudbāhukāya udbāhukābhyām udbāhukebhyaḥ
Ablativeudbāhukāt udbāhukābhyām udbāhukebhyaḥ
Genitiveudbāhukasya udbāhukayoḥ udbāhukānām
Locativeudbāhuke udbāhukayoḥ udbāhukeṣu

Compound udbāhuka -

Adverb -udbāhukam -udbāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria