Declension table of udayavyaya

Deva

MasculineSingularDualPlural
Nominativeudayavyayaḥ udayavyayau udayavyayāḥ
Vocativeudayavyaya udayavyayau udayavyayāḥ
Accusativeudayavyayam udayavyayau udayavyayān
Instrumentaludayavyayena udayavyayābhyām udayavyayaiḥ udayavyayebhiḥ
Dativeudayavyayāya udayavyayābhyām udayavyayebhyaḥ
Ablativeudayavyayāt udayavyayābhyām udayavyayebhyaḥ
Genitiveudayavyayasya udayavyayayoḥ udayavyayānām
Locativeudayavyaye udayavyayayoḥ udayavyayeṣu

Compound udayavyaya -

Adverb -udayavyayam -udayavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria