Declension table of udayavat

Deva

NeuterSingularDualPlural
Nominativeudayavat udayavantī udayavatī udayavanti
Vocativeudayavat udayavantī udayavatī udayavanti
Accusativeudayavat udayavantī udayavatī udayavanti
Instrumentaludayavatā udayavadbhyām udayavadbhiḥ
Dativeudayavate udayavadbhyām udayavadbhyaḥ
Ablativeudayavataḥ udayavadbhyām udayavadbhyaḥ
Genitiveudayavataḥ udayavatoḥ udayavatām
Locativeudayavati udayavatoḥ udayavatsu

Adverb -udayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria