Declension table of udayasundarīkathā

Deva

FeminineSingularDualPlural
Nominativeudayasundarīkathā udayasundarīkathe udayasundarīkathāḥ
Vocativeudayasundarīkathe udayasundarīkathe udayasundarīkathāḥ
Accusativeudayasundarīkathām udayasundarīkathe udayasundarīkathāḥ
Instrumentaludayasundarīkathayā udayasundarīkathābhyām udayasundarīkathābhiḥ
Dativeudayasundarīkathāyai udayasundarīkathābhyām udayasundarīkathābhyaḥ
Ablativeudayasundarīkathāyāḥ udayasundarīkathābhyām udayasundarīkathābhyaḥ
Genitiveudayasundarīkathāyāḥ udayasundarīkathayoḥ udayasundarīkathānām
Locativeudayasundarīkathāyām udayasundarīkathayoḥ udayasundarīkathāsu

Adverb -udayasundarīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria