Declension table of udantikā

Deva

FeminineSingularDualPlural
Nominativeudantikā udantike udantikāḥ
Vocativeudantike udantike udantikāḥ
Accusativeudantikām udantike udantikāḥ
Instrumentaludantikayā udantikābhyām udantikābhiḥ
Dativeudantikāyai udantikābhyām udantikābhyaḥ
Ablativeudantikāyāḥ udantikābhyām udantikābhyaḥ
Genitiveudantikāyāḥ udantikayoḥ udantikānām
Locativeudantikāyām udantikayoḥ udantikāsu

Adverb -udantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria