सुबन्तावली उदक्पथ

Roma

पुमान्एकद्विबहु
प्रथमाउदक्पथः उदक्पथौ उदक्पथाः
सम्बोधनम्उदक्पथ उदक्पथौ उदक्पथाः
द्वितीयाउदक्पथम् उदक्पथौ उदक्पथान्
तृतीयाउदक्पथेन उदक्पथाभ्याम् उदक्पथैः उदक्पथेभिः
चतुर्थीउदक्पथाय उदक्पथाभ्याम् उदक्पथेभ्यः
पञ्चमीउदक्पथात् उदक्पथाभ्याम् उदक्पथेभ्यः
षष्ठीउदक्पथस्य उदक्पथयोः उदक्पथानाम्
सप्तमीउदक्पथे उदक्पथयोः उदक्पथेषु

समास उदक्पथ

अव्यय ॰उदक्पथम् ॰उदक्पथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria