Declension table of udakāghāta

Deva

MasculineSingularDualPlural
Nominativeudakāghātaḥ udakāghātau udakāghātāḥ
Vocativeudakāghāta udakāghātau udakāghātāḥ
Accusativeudakāghātam udakāghātau udakāghātān
Instrumentaludakāghātena udakāghātābhyām udakāghātaiḥ udakāghātebhiḥ
Dativeudakāghātāya udakāghātābhyām udakāghātebhyaḥ
Ablativeudakāghātāt udakāghātābhyām udakāghātebhyaḥ
Genitiveudakāghātasya udakāghātayoḥ udakāghātānām
Locativeudakāghāte udakāghātayoḥ udakāghāteṣu

Compound udakāghāta -

Adverb -udakāghātam -udakāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria