Declension table of udaṅmukha

Deva

MasculineSingularDualPlural
Nominativeudaṅmukhaḥ udaṅmukhau udaṅmukhāḥ
Vocativeudaṅmukha udaṅmukhau udaṅmukhāḥ
Accusativeudaṅmukham udaṅmukhau udaṅmukhān
Instrumentaludaṅmukhena udaṅmukhābhyām udaṅmukhaiḥ udaṅmukhebhiḥ
Dativeudaṅmukhāya udaṅmukhābhyām udaṅmukhebhyaḥ
Ablativeudaṅmukhāt udaṅmukhābhyām udaṅmukhebhyaḥ
Genitiveudaṅmukhasya udaṅmukhayoḥ udaṅmukhānām
Locativeudaṅmukhe udaṅmukhayoḥ udaṅmukheṣu

Compound udaṅmukha -

Adverb -udaṅmukham -udaṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria