Declension table of udadhi

Deva

MasculineSingularDualPlural
Nominativeudadhiḥ udadhī udadhayaḥ
Vocativeudadhe udadhī udadhayaḥ
Accusativeudadhim udadhī udadhīn
Instrumentaludadhinā udadhibhyām udadhibhiḥ
Dativeudadhaye udadhibhyām udadhibhyaḥ
Ablativeudadheḥ udadhibhyām udadhibhyaḥ
Genitiveudadheḥ udadhyoḥ udadhīnām
Locativeudadhau udadhyoḥ udadhiṣu

Compound udadhi -

Adverb -udadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria