Declension table of udāttopadeśa

Deva

MasculineSingularDualPlural
Nominativeudāttopadeśaḥ udāttopadeśau udāttopadeśāḥ
Vocativeudāttopadeśa udāttopadeśau udāttopadeśāḥ
Accusativeudāttopadeśam udāttopadeśau udāttopadeśān
Instrumentaludāttopadeśena udāttopadeśābhyām udāttopadeśaiḥ udāttopadeśebhiḥ
Dativeudāttopadeśāya udāttopadeśābhyām udāttopadeśebhyaḥ
Ablativeudāttopadeśāt udāttopadeśābhyām udāttopadeśebhyaḥ
Genitiveudāttopadeśasya udāttopadeśayoḥ udāttopadeśānām
Locativeudāttopadeśe udāttopadeśayoḥ udāttopadeśeṣu

Compound udāttopadeśa -

Adverb -udāttopadeśam -udāttopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria