Declension table of udāttarāghava

Deva

NeuterSingularDualPlural
Nominativeudāttarāghavam udāttarāghave udāttarāghavāṇi
Vocativeudāttarāghava udāttarāghave udāttarāghavāṇi
Accusativeudāttarāghavam udāttarāghave udāttarāghavāṇi
Instrumentaludāttarāghaveṇa udāttarāghavābhyām udāttarāghavaiḥ
Dativeudāttarāghavāya udāttarāghavābhyām udāttarāghavebhyaḥ
Ablativeudāttarāghavāt udāttarāghavābhyām udāttarāghavebhyaḥ
Genitiveudāttarāghavasya udāttarāghavayoḥ udāttarāghavāṇām
Locativeudāttarāghave udāttarāghavayoḥ udāttarāghaveṣu

Compound udāttarāghava -

Adverb -udāttarāghavam -udāttarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria