Declension table of udātta

Deva

MasculineSingularDualPlural
Nominativeudāttaḥ udāttau udāttāḥ
Vocativeudātta udāttau udāttāḥ
Accusativeudāttam udāttau udāttān
Instrumentaludāttena udāttābhyām udāttaiḥ udāttebhiḥ
Dativeudāttāya udāttābhyām udāttebhyaḥ
Ablativeudāttāt udāttābhyām udāttebhyaḥ
Genitiveudāttasya udāttayoḥ udāttānām
Locativeudātte udāttayoḥ udātteṣu

Compound udātta -

Adverb -udāttam -udāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria