Declension table of udāsin

Deva

NeuterSingularDualPlural
Nominativeudāsi udāsinī udāsīni
Vocativeudāsin udāsi udāsinī udāsīni
Accusativeudāsi udāsinī udāsīni
Instrumentaludāsinā udāsibhyām udāsibhiḥ
Dativeudāsine udāsibhyām udāsibhyaḥ
Ablativeudāsinaḥ udāsibhyām udāsibhyaḥ
Genitiveudāsinaḥ udāsinoḥ udāsinām
Locativeudāsini udāsinoḥ udāsiṣu

Compound udāsi -

Adverb -udāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria