Declension table of udāraka

Deva

NeuterSingularDualPlural
Nominativeudārakam udārake udārakāṇi
Vocativeudāraka udārake udārakāṇi
Accusativeudārakam udārake udārakāṇi
Instrumentaludārakeṇa udārakābhyām udārakaiḥ
Dativeudārakāya udārakābhyām udārakebhyaḥ
Ablativeudārakāt udārakābhyām udārakebhyaḥ
Genitiveudārakasya udārakayoḥ udārakāṇām
Locativeudārake udārakayoḥ udārakeṣu

Compound udāraka -

Adverb -udārakam -udārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria