Declension table of udāraka

Deva

MasculineSingularDualPlural
Nominativeudārakaḥ udārakau udārakāḥ
Vocativeudāraka udārakau udārakāḥ
Accusativeudārakam udārakau udārakān
Instrumentaludārakeṇa udārakābhyām udārakaiḥ udārakebhiḥ
Dativeudārakāya udārakābhyām udārakebhyaḥ
Ablativeudārakāt udārakābhyām udārakebhyaḥ
Genitiveudārakasya udārakayoḥ udārakāṇām
Locativeudārake udārakayoḥ udārakeṣu

Compound udāraka -

Adverb -udārakam -udārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria