Declension table of udānavargavivaraṇa

Deva

NeuterSingularDualPlural
Nominativeudānavargavivaraṇam udānavargavivaraṇe udānavargavivaraṇāni
Vocativeudānavargavivaraṇa udānavargavivaraṇe udānavargavivaraṇāni
Accusativeudānavargavivaraṇam udānavargavivaraṇe udānavargavivaraṇāni
Instrumentaludānavargavivaraṇena udānavargavivaraṇābhyām udānavargavivaraṇaiḥ
Dativeudānavargavivaraṇāya udānavargavivaraṇābhyām udānavargavivaraṇebhyaḥ
Ablativeudānavargavivaraṇāt udānavargavivaraṇābhyām udānavargavivaraṇebhyaḥ
Genitiveudānavargavivaraṇasya udānavargavivaraṇayoḥ udānavargavivaraṇānām
Locativeudānavargavivaraṇe udānavargavivaraṇayoḥ udānavargavivaraṇeṣu

Compound udānavargavivaraṇa -

Adverb -udānavargavivaraṇam -udānavargavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria