Declension table of udāharaṇīya

Deva

MasculineSingularDualPlural
Nominativeudāharaṇīyaḥ udāharaṇīyau udāharaṇīyāḥ
Vocativeudāharaṇīya udāharaṇīyau udāharaṇīyāḥ
Accusativeudāharaṇīyam udāharaṇīyau udāharaṇīyān
Instrumentaludāharaṇīyena udāharaṇīyābhyām udāharaṇīyaiḥ udāharaṇīyebhiḥ
Dativeudāharaṇīyāya udāharaṇīyābhyām udāharaṇīyebhyaḥ
Ablativeudāharaṇīyāt udāharaṇīyābhyām udāharaṇīyebhyaḥ
Genitiveudāharaṇīyasya udāharaṇīyayoḥ udāharaṇīyānām
Locativeudāharaṇīye udāharaṇīyayoḥ udāharaṇīyeṣu

Compound udāharaṇīya -

Adverb -udāharaṇīyam -udāharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria