Declension table of udāharaṇakośa

Deva

MasculineSingularDualPlural
Nominativeudāharaṇakośaḥ udāharaṇakośau udāharaṇakośāḥ
Vocativeudāharaṇakośa udāharaṇakośau udāharaṇakośāḥ
Accusativeudāharaṇakośam udāharaṇakośau udāharaṇakośān
Instrumentaludāharaṇakośena udāharaṇakośābhyām udāharaṇakośaiḥ udāharaṇakośebhiḥ
Dativeudāharaṇakośāya udāharaṇakośābhyām udāharaṇakośebhyaḥ
Ablativeudāharaṇakośāt udāharaṇakośābhyām udāharaṇakośebhyaḥ
Genitiveudāharaṇakośasya udāharaṇakośayoḥ udāharaṇakośānām
Locativeudāharaṇakośe udāharaṇakośayoḥ udāharaṇakośeṣu

Compound udāharaṇakośa -

Adverb -udāharaṇakośam -udāharaṇakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria