Declension table of udāhṛta

Deva

NeuterSingularDualPlural
Nominativeudāhṛtam udāhṛte udāhṛtāni
Vocativeudāhṛta udāhṛte udāhṛtāni
Accusativeudāhṛtam udāhṛte udāhṛtāni
Instrumentaludāhṛtena udāhṛtābhyām udāhṛtaiḥ
Dativeudāhṛtāya udāhṛtābhyām udāhṛtebhyaḥ
Ablativeudāhṛtāt udāhṛtābhyām udāhṛtebhyaḥ
Genitiveudāhṛtasya udāhṛtayoḥ udāhṛtānām
Locativeudāhṛte udāhṛtayoḥ udāhṛteṣu

Compound udāhṛta -

Adverb -udāhṛtam -udāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria