Declension table of udāhṛta

Deva

MasculineSingularDualPlural
Nominativeudāhṛtaḥ udāhṛtau udāhṛtāḥ
Vocativeudāhṛta udāhṛtau udāhṛtāḥ
Accusativeudāhṛtam udāhṛtau udāhṛtān
Instrumentaludāhṛtena udāhṛtābhyām udāhṛtaiḥ udāhṛtebhiḥ
Dativeudāhṛtāya udāhṛtābhyām udāhṛtebhyaḥ
Ablativeudāhṛtāt udāhṛtābhyām udāhṛtebhyaḥ
Genitiveudāhṛtasya udāhṛtayoḥ udāhṛtānām
Locativeudāhṛte udāhṛtayoḥ udāhṛteṣu

Compound udāhṛta -

Adverb -udāhṛtam -udāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria