Declension table of uccaraṇakāla

Deva

MasculineSingularDualPlural
Nominativeuccaraṇakālaḥ uccaraṇakālau uccaraṇakālāḥ
Vocativeuccaraṇakāla uccaraṇakālau uccaraṇakālāḥ
Accusativeuccaraṇakālam uccaraṇakālau uccaraṇakālān
Instrumentaluccaraṇakālena uccaraṇakālābhyām uccaraṇakālaiḥ uccaraṇakālebhiḥ
Dativeuccaraṇakālāya uccaraṇakālābhyām uccaraṇakālebhyaḥ
Ablativeuccaraṇakālāt uccaraṇakālābhyām uccaraṇakālebhyaḥ
Genitiveuccaraṇakālasya uccaraṇakālayoḥ uccaraṇakālānām
Locativeuccaraṇakāle uccaraṇakālayoḥ uccaraṇakāleṣu

Compound uccaraṇakāla -

Adverb -uccaraṇakālam -uccaraṇakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria