सुबन्तावली उच्चरणकाल

Roma

पुमान्एकद्विबहु
प्रथमाउच्चरणकालः उच्चरणकालौ उच्चरणकालाः
सम्बोधनम्उच्चरणकाल उच्चरणकालौ उच्चरणकालाः
द्वितीयाउच्चरणकालम् उच्चरणकालौ उच्चरणकालान्
तृतीयाउच्चरणकालेन उच्चरणकालाभ्याम् उच्चरणकालैः उच्चरणकालेभिः
चतुर्थीउच्चरणकालाय उच्चरणकालाभ्याम् उच्चरणकालेभ्यः
पञ्चमीउच्चरणकालात् उच्चरणकालाभ्याम् उच्चरणकालेभ्यः
षष्ठीउच्चरणकालस्य उच्चरणकालयोः उच्चरणकालानाम्
सप्तमीउच्चरणकाले उच्चरणकालयोः उच्चरणकालेषु

समास उच्चरणकाल

अव्यय ॰उच्चरणकालम् ॰उच्चरणकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria