Declension table of ?ubjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeubjiṣyamāṇaḥ ubjiṣyamāṇau ubjiṣyamāṇāḥ
Vocativeubjiṣyamāṇa ubjiṣyamāṇau ubjiṣyamāṇāḥ
Accusativeubjiṣyamāṇam ubjiṣyamāṇau ubjiṣyamāṇān
Instrumentalubjiṣyamāṇena ubjiṣyamāṇābhyām ubjiṣyamāṇaiḥ ubjiṣyamāṇebhiḥ
Dativeubjiṣyamāṇāya ubjiṣyamāṇābhyām ubjiṣyamāṇebhyaḥ
Ablativeubjiṣyamāṇāt ubjiṣyamāṇābhyām ubjiṣyamāṇebhyaḥ
Genitiveubjiṣyamāṇasya ubjiṣyamāṇayoḥ ubjiṣyamāṇānām
Locativeubjiṣyamāṇe ubjiṣyamāṇayoḥ ubjiṣyamāṇeṣu

Compound ubjiṣyamāṇa -

Adverb -ubjiṣyamāṇam -ubjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria