सुबन्तावली ?उब्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउब्जिष्यमाणः उब्जिष्यमाणौ उब्जिष्यमाणाः
सम्बोधनम्उब्जिष्यमाण उब्जिष्यमाणौ उब्जिष्यमाणाः
द्वितीयाउब्जिष्यमाणम् उब्जिष्यमाणौ उब्जिष्यमाणान्
तृतीयाउब्जिष्यमाणेन उब्जिष्यमाणाभ्याम् उब्जिष्यमाणैः उब्जिष्यमाणेभिः
चतुर्थीउब्जिष्यमाणाय उब्जिष्यमाणाभ्याम् उब्जिष्यमाणेभ्यः
पञ्चमीउब्जिष्यमाणात् उब्जिष्यमाणाभ्याम् उब्जिष्यमाणेभ्यः
षष्ठीउब्जिष्यमाणस्य उब्जिष्यमाणयोः उब्जिष्यमाणानाम्
सप्तमीउब्जिष्यमाणे उब्जिष्यमाणयोः उब्जिष्यमाणेषु

समास उब्जिष्यमाण

अव्यय ॰उब्जिष्यमाणम् ॰उब्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria