Declension table of ubhayaśleṣa

Deva

MasculineSingularDualPlural
Nominativeubhayaśleṣaḥ ubhayaśleṣau ubhayaśleṣāḥ
Vocativeubhayaśleṣa ubhayaśleṣau ubhayaśleṣāḥ
Accusativeubhayaśleṣam ubhayaśleṣau ubhayaśleṣān
Instrumentalubhayaśleṣeṇa ubhayaśleṣābhyām ubhayaśleṣaiḥ ubhayaśleṣebhiḥ
Dativeubhayaśleṣāya ubhayaśleṣābhyām ubhayaśleṣebhyaḥ
Ablativeubhayaśleṣāt ubhayaśleṣābhyām ubhayaśleṣebhyaḥ
Genitiveubhayaśleṣasya ubhayaśleṣayoḥ ubhayaśleṣāṇām
Locativeubhayaśleṣe ubhayaśleṣayoḥ ubhayaśleṣeṣu

Compound ubhayaśleṣa -

Adverb -ubhayaśleṣam -ubhayaśleṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria