Declension table of ubhayatva

Deva

NeuterSingularDualPlural
Nominativeubhayatvam ubhayatve ubhayatvāni
Vocativeubhayatva ubhayatve ubhayatvāni
Accusativeubhayatvam ubhayatve ubhayatvāni
Instrumentalubhayatvena ubhayatvābhyām ubhayatvaiḥ
Dativeubhayatvāya ubhayatvābhyām ubhayatvebhyaḥ
Ablativeubhayatvāt ubhayatvābhyām ubhayatvebhyaḥ
Genitiveubhayatvasya ubhayatvayoḥ ubhayatvānām
Locativeubhayatve ubhayatvayoḥ ubhayatveṣu

Compound ubhayatva -

Adverb -ubhayatvam -ubhayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria